त्रौकितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
त्रौकितव्यः
त्रौकितव्यौ
त्रौकितव्याः
സംബോധന
त्रौकितव्य
त्रौकितव्यौ
त्रौकितव्याः
ദ്വിതീയാ
त्रौकितव्यम्
त्रौकितव्यौ
त्रौकितव्यान्
തൃതീയാ
त्रौकितव्येन
त्रौकितव्याभ्याम्
त्रौकितव्यैः
ചതുർഥീ
त्रौकितव्याय
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
പഞ്ചമീ
त्रौकितव्यात् / त्रौकितव्याद्
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
ഷഷ്ഠീ
त्रौकितव्यस्य
त्रौकितव्ययोः
त्रौकितव्यानाम्
സപ്തമീ
त्रौकितव्ये
त्रौकितव्ययोः
त्रौकितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
त्रौकितव्यः
त्रौकितव्यौ
त्रौकितव्याः
സംബോധന
त्रौकितव्य
त्रौकितव्यौ
त्रौकितव्याः
ദ്വിതീയാ
त्रौकितव्यम्
त्रौकितव्यौ
त्रौकितव्यान्
തൃതീയാ
त्रौकितव्येन
त्रौकितव्याभ्याम्
त्रौकितव्यैः
ചതുർഥീ
त्रौकितव्याय
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
പഞ്ചമീ
त्रौकितव्यात् / त्रौकितव्याद्
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
ഷഷ്ഠീ
त्रौकितव्यस्य
त्रौकितव्ययोः
त्रौकितव्यानाम्
സപ്തമീ
त्रौकितव्ये
त्रौकितव्ययोः
त्रौकितव्येषु


മറ്റുള്ളവ