त्रौकितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
त्रौकितव्यः
त्रौकितव्यौ
त्रौकितव्याः
સંબોધન
त्रौकितव्य
त्रौकितव्यौ
त्रौकितव्याः
દ્વિતીયા
त्रौकितव्यम्
त्रौकितव्यौ
त्रौकितव्यान्
તૃતીયા
त्रौकितव्येन
त्रौकितव्याभ्याम्
त्रौकितव्यैः
ચતુર્થી
त्रौकितव्याय
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
પંચમી
त्रौकितव्यात् / त्रौकितव्याद्
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
ષષ્ઠી
त्रौकितव्यस्य
त्रौकितव्ययोः
त्रौकितव्यानाम्
સપ્તમી
त्रौकितव्ये
त्रौकितव्ययोः
त्रौकितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
त्रौकितव्यः
त्रौकितव्यौ
त्रौकितव्याः
સંબોધન
त्रौकितव्य
त्रौकितव्यौ
त्रौकितव्याः
દ્વિતીયા
त्रौकितव्यम्
त्रौकितव्यौ
त्रौकितव्यान्
તૃતીયા
त्रौकितव्येन
त्रौकितव्याभ्याम्
त्रौकितव्यैः
ચતુર્થી
त्रौकितव्याय
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
પંચમી
त्रौकितव्यात् / त्रौकितव्याद्
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
ષષ્ઠી
त्रौकितव्यस्य
त्रौकितव्ययोः
त्रौकितव्यानाम्
સપ્તમી
त्रौकितव्ये
त्रौकितव्ययोः
त्रौकितव्येषु


અન્ય