त्रौकितव्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
त्रौकितव्यः
त्रौकितव्यौ
त्रौकितव्याः
সম্বোধন
त्रौकितव्य
त्रौकितव्यौ
त्रौकितव्याः
দ্বিতীয়া
त्रौकितव्यम्
त्रौकितव्यौ
त्रौकितव्यान्
তৃতীয়া
त्रौकितव्येन
त्रौकितव्याभ्याम्
त्रौकितव्यैः
চতুৰ্থী
त्रौकितव्याय
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
পঞ্চমী
त्रौकितव्यात् / त्रौकितव्याद्
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
ষষ্ঠী
त्रौकितव्यस्य
त्रौकितव्ययोः
त्रौकितव्यानाम्
সপ্তমী
त्रौकितव्ये
त्रौकितव्ययोः
त्रौकितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
त्रौकितव्यः
त्रौकितव्यौ
त्रौकितव्याः
সম্বোধন
त्रौकितव्य
त्रौकितव्यौ
त्रौकितव्याः
দ্বিতীয়া
त्रौकितव्यम्
त्रौकितव्यौ
त्रौकितव्यान्
তৃতীয়া
त्रौकितव्येन
त्रौकितव्याभ्याम्
त्रौकितव्यैः
চতুৰ্থী
त्रौकितव्याय
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
পঞ্চমী
त्रौकितव्यात् / त्रौकितव्याद्
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
ষষ্ঠী
त्रौकितव्यस्य
त्रौकितव्ययोः
त्रौकितव्यानाम्
সপ্তমী
त्रौकितव्ये
त्रौकितव्ययोः
त्रौकितव्येषु


অন্য