त्रैष्टुपी ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
त्रैष्टुपी
त्रैष्टुप्यौ
त्रैष्टुप्यः
സംബോധന
त्रैष्टुपि
त्रैष्टुप्यौ
त्रैष्टुप्यः
ദ്വിതീയാ
त्रैष्टुपीम्
त्रैष्टुप्यौ
त्रैष्टुपीः
തൃതീയാ
त्रैष्टुप्या
त्रैष्टुपीभ्याम्
त्रैष्टुपीभिः
ചതുർഥീ
त्रैष्टुप्यै
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
പഞ്ചമീ
त्रैष्टुप्याः
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
ഷഷ്ഠീ
त्रैष्टुप्याः
त्रैष्टुप्योः
त्रैष्टुपीनाम्
സപ്തമീ
त्रैष्टुप्याम्
त्रैष्टुप्योः
त्रैष्टुपीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
त्रैष्टुपी
त्रैष्टुप्यौ
त्रैष्टुप्यः
സംബോധന
त्रैष्टुपि
त्रैष्टुप्यौ
त्रैष्टुप्यः
ദ്വിതീയാ
त्रैष्टुपीम्
त्रैष्टुप्यौ
त्रैष्टुपीः
തൃതീയാ
त्रैष्टुप्या
त्रैष्टुपीभ्याम्
त्रैष्टुपीभिः
ചതുർഥീ
त्रैष्टुप्यै
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
പഞ്ചമീ
त्रैष्टुप्याः
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
ഷഷ്ഠീ
त्रैष्टुप्याः
त्रैष्टुप्योः
त्रैष्टुपीनाम्
സപ്തമീ
त्रैष्टुप्याम्
त्रैष्टुप्योः
त्रैष्टुपीषु


മറ്റുള്ളവ