त्रैष्टुपी શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
त्रैष्टुपी
त्रैष्टुप्यौ
त्रैष्टुप्यः
સંબોધન
त्रैष्टुपि
त्रैष्टुप्यौ
त्रैष्टुप्यः
દ્વિતીયા
त्रैष्टुपीम्
त्रैष्टुप्यौ
त्रैष्टुपीः
તૃતીયા
त्रैष्टुप्या
त्रैष्टुपीभ्याम्
त्रैष्टुपीभिः
ચતુર્થી
त्रैष्टुप्यै
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
પંચમી
त्रैष्टुप्याः
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
ષષ્ઠી
त्रैष्टुप्याः
त्रैष्टुप्योः
त्रैष्टुपीनाम्
સપ્તમી
त्रैष्टुप्याम्
त्रैष्टुप्योः
त्रैष्टुपीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
त्रैष्टुपी
त्रैष्टुप्यौ
त्रैष्टुप्यः
સંબોધન
त्रैष्टुपि
त्रैष्टुप्यौ
त्रैष्टुप्यः
દ્વિતીયા
त्रैष्टुपीम्
त्रैष्टुप्यौ
त्रैष्टुपीः
તૃતીયા
त्रैष्टुप्या
त्रैष्टुपीभ्याम्
त्रैष्टुपीभिः
ચતુર્થી
त्रैष्टुप्यै
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
પંચમી
त्रैष्टुप्याः
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
ષષ્ઠી
त्रैष्टुप्याः
त्रैष्टुप्योः
त्रैष्टुपीनाम्
સપ્તમી
त्रैष्टुप्याम्
त्रैष्टुप्योः
त्रैष्टुपीषु


અન્ય