त्रैष्टुपी শব্দ ৰূপ

(স্ত্ৰীলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
त्रैष्टुपी
त्रैष्टुप्यौ
त्रैष्टुप्यः
সম্বোধন
त्रैष्टुपि
त्रैष्टुप्यौ
त्रैष्टुप्यः
দ্বিতীয়া
त्रैष्टुपीम्
त्रैष्टुप्यौ
त्रैष्टुपीः
তৃতীয়া
त्रैष्टुप्या
त्रैष्टुपीभ्याम्
त्रैष्टुपीभिः
চতুৰ্থী
त्रैष्टुप्यै
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
পঞ্চমী
त्रैष्टुप्याः
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
ষষ্ঠী
त्रैष्टुप्याः
त्रैष्टुप्योः
त्रैष्टुपीनाम्
সপ্তমী
त्रैष्टुप्याम्
त्रैष्टुप्योः
त्रैष्टुपीषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
त्रैष्टुपी
त्रैष्टुप्यौ
त्रैष्टुप्यः
সম্বোধন
त्रैष्टुपि
त्रैष्टुप्यौ
त्रैष्टुप्यः
দ্বিতীয়া
त्रैष्टुपीम्
त्रैष्टुप्यौ
त्रैष्टुपीः
তৃতীয়া
त्रैष्टुप्या
त्रैष्टुपीभ्याम्
त्रैष्टुपीभिः
চতুৰ্থী
त्रैष्टुप्यै
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
পঞ্চমী
त्रैष्टुप्याः
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
ষষ্ঠী
त्रैष्टुप्याः
त्रैष्टुप्योः
त्रैष्टुपीनाम्
সপ্তমী
त्रैष्टुप्याम्
त्रैष्टुप्योः
त्रैष्टुपीषु


অন্য