त्रायोदश ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
त्रायोदशः
त्रायोदशौ
त्रायोदशाः
സംബോധന
त्रायोदश
त्रायोदशौ
त्रायोदशाः
ദ്വിതീയാ
त्रायोदशम्
त्रायोदशौ
त्रायोदशान्
തൃതീയാ
त्रायोदशेन
त्रायोदशाभ्याम्
त्रायोदशैः
ചതുർഥീ
त्रायोदशाय
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
പഞ്ചമീ
त्रायोदशात् / त्रायोदशाद्
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
ഷഷ്ഠീ
त्रायोदशस्य
त्रायोदशयोः
त्रायोदशानाम्
സപ്തമീ
त्रायोदशे
त्रायोदशयोः
त्रायोदशेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
त्रायोदशः
त्रायोदशौ
त्रायोदशाः
സംബോധന
त्रायोदश
त्रायोदशौ
त्रायोदशाः
ദ്വിതീയാ
त्रायोदशम्
त्रायोदशौ
त्रायोदशान्
തൃതീയാ
त्रायोदशेन
त्रायोदशाभ्याम्
त्रायोदशैः
ചതുർഥീ
त्रायोदशाय
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
പഞ്ചമീ
त्रायोदशात् / त्रायोदशाद्
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
ഷഷ്ഠീ
त्रायोदशस्य
त्रायोदशयोः
त्रायोदशानाम्
സപ്തമീ
त्रायोदशे
त्रायोदशयोः
त्रायोदशेषु


മറ്റുള്ളവ