त्रायोदश શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
त्रायोदशः
त्रायोदशौ
त्रायोदशाः
સંબોધન
त्रायोदश
त्रायोदशौ
त्रायोदशाः
દ્વિતીયા
त्रायोदशम्
त्रायोदशौ
त्रायोदशान्
તૃતીયા
त्रायोदशेन
त्रायोदशाभ्याम्
त्रायोदशैः
ચતુર્થી
त्रायोदशाय
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
પંચમી
त्रायोदशात् / त्रायोदशाद्
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
ષષ્ઠી
त्रायोदशस्य
त्रायोदशयोः
त्रायोदशानाम्
સપ્તમી
त्रायोदशे
त्रायोदशयोः
त्रायोदशेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
त्रायोदशः
त्रायोदशौ
त्रायोदशाः
સંબોધન
त्रायोदश
त्रायोदशौ
त्रायोदशाः
દ્વિતીયા
त्रायोदशम्
त्रायोदशौ
त्रायोदशान्
તૃતીયા
त्रायोदशेन
त्रायोदशाभ्याम्
त्रायोदशैः
ચતુર્થી
त्रायोदशाय
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
પંચમી
त्रायोदशात् / त्रायोदशाद्
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
ષષ્ઠી
त्रायोदशस्य
त्रायोदशयोः
त्रायोदशानाम्
સપ્તમી
त्रायोदशे
त्रायोदशयोः
त्रायोदशेषु


અન્ય