त्रायोदश Shabd Roop

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रायोदशः
त्रायोदशौ
त्रायोदशाः
सम्बोधन
त्रायोदश
त्रायोदशौ
त्रायोदशाः
द्वितीया
त्रायोदशम्
त्रायोदशौ
त्रायोदशान्
तृतीया
त्रायोदशेन
त्रायोदशाभ्याम्
त्रायोदशैः
चतुर्थी
त्रायोदशाय
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
पञ्चमी
त्रायोदशात् / त्रायोदशाद्
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
षष्ठी
त्रायोदशस्य
त्रायोदशयोः
त्रायोदशानाम्
सप्तमी
त्रायोदशे
त्रायोदशयोः
त्रायोदशेषु
 
एक
द्वि
बहु
प्रथमा
त्रायोदशः
त्रायोदशौ
त्रायोदशाः
सम्बोधन
त्रायोदश
त्रायोदशौ
त्रायोदशाः
द्वितीया
त्रायोदशम्
त्रायोदशौ
त्रायोदशान्
तृतीया
त्रायोदशेन
त्रायोदशाभ्याम्
त्रायोदशैः
चतुर्थी
त्रायोदशाय
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
पञ्चमी
त्रायोदशात् / त्रायोदशाद्
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
षष्ठी
त्रायोदशस्य
त्रायोदशयोः
त्रायोदशानाम्
सप्तमी
त्रायोदशे
त्रायोदशयोः
त्रायोदशेषु


Others