त्रायक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
त्रायकः
त्रायकौ
त्रायकाः
സംബോധന
त्रायक
त्रायकौ
त्रायकाः
ദ്വിതീയാ
त्रायकम्
त्रायकौ
त्रायकान्
തൃതീയാ
त्रायकेण
त्रायकाभ्याम्
त्रायकैः
ചതുർഥീ
त्रायकाय
त्रायकाभ्याम्
त्रायकेभ्यः
പഞ്ചമീ
त्रायकात् / त्रायकाद्
त्रायकाभ्याम्
त्रायकेभ्यः
ഷഷ്ഠീ
त्रायकस्य
त्रायकयोः
त्रायकाणाम्
സപ്തമീ
त्रायके
त्रायकयोः
त्रायकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
त्रायकः
त्रायकौ
त्रायकाः
സംബോധന
त्रायक
त्रायकौ
त्रायकाः
ദ്വിതീയാ
त्रायकम्
त्रायकौ
त्रायकान्
തൃതീയാ
त्रायकेण
त्रायकाभ्याम्
त्रायकैः
ചതുർഥീ
त्रायकाय
त्रायकाभ्याम्
त्रायकेभ्यः
പഞ്ചമീ
त्रायकात् / त्रायकाद्
त्रायकाभ्याम्
त्रायकेभ्यः
ഷഷ്ഠീ
त्रायकस्य
त्रायकयोः
त्रायकाणाम्
സപ്തമീ
त्रायके
त्रायकयोः
त्रायकेषु


മറ്റുള്ളവ