त्रायक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
त्रायकः
त्रायकौ
त्रायकाः
સંબોધન
त्रायक
त्रायकौ
त्रायकाः
દ્વિતીયા
त्रायकम्
त्रायकौ
त्रायकान्
તૃતીયા
त्रायकेण
त्रायकाभ्याम्
त्रायकैः
ચતુર્થી
त्रायकाय
त्रायकाभ्याम्
त्रायकेभ्यः
પંચમી
त्रायकात् / त्रायकाद्
त्रायकाभ्याम्
त्रायकेभ्यः
ષષ્ઠી
त्रायकस्य
त्रायकयोः
त्रायकाणाम्
સપ્તમી
त्रायके
त्रायकयोः
त्रायकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
त्रायकः
त्रायकौ
त्रायकाः
સંબોધન
त्रायक
त्रायकौ
त्रायकाः
દ્વિતીયા
त्रायकम्
त्रायकौ
त्रायकान्
તૃતીયા
त्रायकेण
त्रायकाभ्याम्
त्रायकैः
ચતુર્થી
त्रायकाय
त्रायकाभ्याम्
त्रायकेभ्यः
પંચમી
त्रायकात् / त्रायकाद्
त्रायकाभ्याम्
त्रायकेभ्यः
ષષ્ઠી
त्रायकस्य
त्रायकयोः
त्रायकाणाम्
સપ્તમી
त्रायके
त्रायकयोः
त्रायकेषु


અન્ય