त्रस्त ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
त्रस्तः
त्रस्तौ
त्रस्ताः
സംബോധന
त्रस्त
त्रस्तौ
त्रस्ताः
ദ്വിതീയാ
त्रस्तम्
त्रस्तौ
त्रस्तान्
തൃതീയാ
त्रस्तेन
त्रस्ताभ्याम्
त्रस्तैः
ചതുർഥീ
त्रस्ताय
त्रस्ताभ्याम्
त्रस्तेभ्यः
പഞ്ചമീ
त्रस्तात् / त्रस्ताद्
त्रस्ताभ्याम्
त्रस्तेभ्यः
ഷഷ്ഠീ
त्रस्तस्य
त्रस्तयोः
त्रस्तानाम्
സപ്തമീ
त्रस्ते
त्रस्तयोः
त्रस्तेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
त्रस्तः
त्रस्तौ
त्रस्ताः
സംബോധന
त्रस्त
त्रस्तौ
त्रस्ताः
ദ്വിതീയാ
त्रस्तम्
त्रस्तौ
त्रस्तान्
തൃതീയാ
त्रस्तेन
त्रस्ताभ्याम्
त्रस्तैः
ചതുർഥീ
त्रस्ताय
त्रस्ताभ्याम्
त्रस्तेभ्यः
പഞ്ചമീ
त्रस्तात् / त्रस्ताद्
त्रस्ताभ्याम्
त्रस्तेभ्यः
ഷഷ്ഠീ
त्रस्तस्य
त्रस्तयोः
त्रस्तानाम्
സപ്തമീ
त्रस्ते
त्रस्तयोः
त्रस्तेषु


മറ്റുള്ളവ