त्रस्त શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
त्रस्तः
त्रस्तौ
त्रस्ताः
સંબોધન
त्रस्त
त्रस्तौ
त्रस्ताः
દ્વિતીયા
त्रस्तम्
त्रस्तौ
त्रस्तान्
તૃતીયા
त्रस्तेन
त्रस्ताभ्याम्
त्रस्तैः
ચતુર્થી
त्रस्ताय
त्रस्ताभ्याम्
त्रस्तेभ्यः
પંચમી
त्रस्तात् / त्रस्ताद्
त्रस्ताभ्याम्
त्रस्तेभ्यः
ષષ્ઠી
त्रस्तस्य
त्रस्तयोः
त्रस्तानाम्
સપ્તમી
त्रस्ते
त्रस्तयोः
त्रस्तेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
त्रस्तः
त्रस्तौ
त्रस्ताः
સંબોધન
त्रस्त
त्रस्तौ
त्रस्ताः
દ્વિતીયા
त्रस्तम्
त्रस्तौ
त्रस्तान्
તૃતીયા
त्रस्तेन
त्रस्ताभ्याम्
त्रस्तैः
ચતુર્થી
त्रस्ताय
त्रस्ताभ्याम्
त्रस्तेभ्यः
પંચમી
त्रस्तात् / त्रस्ताद्
त्रस्ताभ्याम्
त्रस्तेभ्यः
ષષ્ઠી
त्रस्तस्य
त्रस्तयोः
त्रस्तानाम्
સપ્તમી
त्रस्ते
त्रस्तयोः
त्रस्तेषु


અન્ય