त्रपणीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
त्रपणीयः
त्रपणीयौ
त्रपणीयाः
સંબોધન
त्रपणीय
त्रपणीयौ
त्रपणीयाः
દ્વિતીયા
त्रपणीयम्
त्रपणीयौ
त्रपणीयान्
તૃતીયા
त्रपणीयेन
त्रपणीयाभ्याम्
त्रपणीयैः
ચતુર્થી
त्रपणीयाय
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
પંચમી
त्रपणीयात् / त्रपणीयाद्
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
ષષ્ઠી
त्रपणीयस्य
त्रपणीययोः
त्रपणीयानाम्
સપ્તમી
त्रपणीये
त्रपणीययोः
त्रपणीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
त्रपणीयः
त्रपणीयौ
त्रपणीयाः
સંબોધન
त्रपणीय
त्रपणीयौ
त्रपणीयाः
દ્વિતીયા
त्रपणीयम्
त्रपणीयौ
त्रपणीयान्
તૃતીયા
त्रपणीयेन
त्रपणीयाभ्याम्
त्रपणीयैः
ચતુર્થી
त्रपणीयाय
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
પંચમી
त्रपणीयात् / त्रपणीयाद्
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
ષષ્ઠી
त्रपणीयस्य
त्रपणीययोः
त्रपणीयानाम्
સપ્તમી
त्रपणीये
त्रपणीययोः
त्रपणीयेषु


અન્ય