त्रन्दक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
त्रन्दकः
त्रन्दकौ
त्रन्दकाः
સંબોધન
त्रन्दक
त्रन्दकौ
त्रन्दकाः
દ્વિતીયા
त्रन्दकम्
त्रन्दकौ
त्रन्दकान्
તૃતીયા
त्रन्दकेन
त्रन्दकाभ्याम्
त्रन्दकैः
ચતુર્થી
त्रन्दकाय
त्रन्दकाभ्याम्
त्रन्दकेभ्यः
પંચમી
त्रन्दकात् / त्रन्दकाद्
त्रन्दकाभ्याम्
त्रन्दकेभ्यः
ષષ્ઠી
त्रन्दकस्य
त्रन्दकयोः
त्रन्दकानाम्
સપ્તમી
त्रन्दके
त्रन्दकयोः
त्रन्दकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
त्रन्दकः
त्रन्दकौ
त्रन्दकाः
સંબોધન
त्रन्दक
त्रन्दकौ
त्रन्दकाः
દ્વિતીયા
त्रन्दकम्
त्रन्दकौ
त्रन्दकान्
તૃતીયા
त्रन्दकेन
त्रन्दकाभ्याम्
त्रन्दकैः
ચતુર્થી
त्रन्दकाय
त्रन्दकाभ्याम्
त्रन्दकेभ्यः
પંચમી
त्रन्दकात् / त्रन्दकाद्
त्रन्दकाभ्याम्
त्रन्दकेभ्यः
ષષ્ઠી
त्रन्दकस्य
त्रन्दकयोः
त्रन्दकानाम्
સપ્તમી
त्रन्दके
त्रन्दकयोः
त्रन्दकेषु


અન્ય