त्रङ्कित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
त्रङ्कितः
त्रङ्कितौ
त्रङ्किताः
സംബോധന
त्रङ्कित
त्रङ्कितौ
त्रङ्किताः
ദ്വിതീയാ
त्रङ्कितम्
त्रङ्कितौ
त्रङ्कितान्
തൃതീയാ
त्रङ्कितेन
त्रङ्किताभ्याम्
त्रङ्कितैः
ചതുർഥീ
त्रङ्किताय
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
പഞ്ചമീ
त्रङ्कितात् / त्रङ्किताद्
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
ഷഷ്ഠീ
त्रङ्कितस्य
त्रङ्कितयोः
त्रङ्कितानाम्
സപ്തമീ
त्रङ्किते
त्रङ्कितयोः
त्रङ्कितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
त्रङ्कितः
त्रङ्कितौ
त्रङ्किताः
സംബോധന
त्रङ्कित
त्रङ्कितौ
त्रङ्किताः
ദ്വിതീയാ
त्रङ्कितम्
त्रङ्कितौ
त्रङ्कितान्
തൃതീയാ
त्रङ्कितेन
त्रङ्किताभ्याम्
त्रङ्कितैः
ചതുർഥീ
त्रङ्किताय
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
പഞ്ചമീ
त्रङ्कितात् / त्रङ्किताद्
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
ഷഷ്ഠീ
त्रङ्कितस्य
त्रङ्कितयोः
त्रङ्कितानाम्
സപ്തമീ
त्रङ्किते
त्रङ्कितयोः
त्रङ्कितेषु


മറ്റുള്ളവ