त्रङ्कित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
त्रङ्कितः
त्रङ्कितौ
त्रङ्किताः
સંબોધન
त्रङ्कित
त्रङ्कितौ
त्रङ्किताः
દ્વિતીયા
त्रङ्कितम्
त्रङ्कितौ
त्रङ्कितान्
તૃતીયા
त्रङ्कितेन
त्रङ्किताभ्याम्
त्रङ्कितैः
ચતુર્થી
त्रङ्किताय
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
પંચમી
त्रङ्कितात् / त्रङ्किताद्
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
ષષ્ઠી
त्रङ्कितस्य
त्रङ्कितयोः
त्रङ्कितानाम्
સપ્તમી
त्रङ्किते
त्रङ्कितयोः
त्रङ्कितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
त्रङ्कितः
त्रङ्कितौ
त्रङ्किताः
સંબોધન
त्रङ्कित
त्रङ्कितौ
त्रङ्किताः
દ્વિતીયા
त्रङ्कितम्
त्रङ्कितौ
त्रङ्कितान्
તૃતીયા
त्रङ्कितेन
त्रङ्किताभ्याम्
त्रङ्कितैः
ચતુર્થી
त्रङ्किताय
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
પંચમી
त्रङ्कितात् / त्रङ्किताद्
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
ષષ્ઠી
त्रङ्कितस्य
त्रङ्कितयोः
त्रङ्कितानाम्
સપ્તમી
त्रङ्किते
त्रङ्कितयोः
त्रङ्कितेषु


અન્ય