त्रखितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
त्रखितव्यः
त्रखितव्यौ
त्रखितव्याः
સંબોધન
त्रखितव्य
त्रखितव्यौ
त्रखितव्याः
દ્વિતીયા
त्रखितव्यम्
त्रखितव्यौ
त्रखितव्यान्
તૃતીયા
त्रखितव्येन
त्रखितव्याभ्याम्
त्रखितव्यैः
ચતુર્થી
त्रखितव्याय
त्रखितव्याभ्याम्
त्रखितव्येभ्यः
પંચમી
त्रखितव्यात् / त्रखितव्याद्
त्रखितव्याभ्याम्
त्रखितव्येभ्यः
ષષ્ઠી
त्रखितव्यस्य
त्रखितव्ययोः
त्रखितव्यानाम्
સપ્તમી
त्रखितव्ये
त्रखितव्ययोः
त्रखितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
त्रखितव्यः
त्रखितव्यौ
त्रखितव्याः
સંબોધન
त्रखितव्य
त्रखितव्यौ
त्रखितव्याः
દ્વિતીયા
त्रखितव्यम्
त्रखितव्यौ
त्रखितव्यान्
તૃતીયા
त्रखितव्येन
त्रखितव्याभ्याम्
त्रखितव्यैः
ચતુર્થી
त्रखितव्याय
त्रखितव्याभ्याम्
त्रखितव्येभ्यः
પંચમી
त्रखितव्यात् / त्रखितव्याद्
त्रखितव्याभ्याम्
त्रखितव्येभ्यः
ષષ્ઠી
त्रखितव्यस्य
त्रखितव्ययोः
त्रखितव्यानाम्
સપ્તમી
त्रखितव्ये
त्रखितव्ययोः
त्रखितव्येषु


અન્ય