त्रखित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
त्रखितः
त्रखितौ
त्रखिताः
സംബോധന
त्रखित
त्रखितौ
त्रखिताः
ദ്വിതീയാ
त्रखितम्
त्रखितौ
त्रखितान्
തൃതീയാ
त्रखितेन
त्रखिताभ्याम्
त्रखितैः
ചതുർഥീ
त्रखिताय
त्रखिताभ्याम्
त्रखितेभ्यः
പഞ്ചമീ
त्रखितात् / त्रखिताद्
त्रखिताभ्याम्
त्रखितेभ्यः
ഷഷ്ഠീ
त्रखितस्य
त्रखितयोः
त्रखितानाम्
സപ്തമീ
त्रखिते
त्रखितयोः
त्रखितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
त्रखितः
त्रखितौ
त्रखिताः
സംബോധന
त्रखित
त्रखितौ
त्रखिताः
ദ്വിതീയാ
त्रखितम्
त्रखितौ
त्रखितान्
തൃതീയാ
त्रखितेन
त्रखिताभ्याम्
त्रखितैः
ചതുർഥീ
त्रखिताय
त्रखिताभ्याम्
त्रखितेभ्यः
പഞ്ചമീ
त्रखितात् / त्रखिताद्
त्रखिताभ्याम्
त्रखितेभ्यः
ഷഷ്ഠീ
त्रखितस्य
त्रखितयोः
त्रखितानाम्
സപ്തമീ
त्रखिते
त्रखितयोः
त्रखितेषु


മറ്റുള്ളവ