त्रखित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
त्रखितः
त्रखितौ
त्रखिताः
સંબોધન
त्रखित
त्रखितौ
त्रखिताः
દ્વિતીયા
त्रखितम्
त्रखितौ
त्रखितान्
તૃતીયા
त्रखितेन
त्रखिताभ्याम्
त्रखितैः
ચતુર્થી
त्रखिताय
त्रखिताभ्याम्
त्रखितेभ्यः
પંચમી
त्रखितात् / त्रखिताद्
त्रखिताभ्याम्
त्रखितेभ्यः
ષષ્ઠી
त्रखितस्य
त्रखितयोः
त्रखितानाम्
સપ્તમી
त्रखिते
त्रखितयोः
त्रखितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
त्रखितः
त्रखितौ
त्रखिताः
સંબોધન
त्रखित
त्रखितौ
त्रखिताः
દ્વિતીયા
त्रखितम्
त्रखितौ
त्रखितान्
તૃતીયા
त्रखितेन
त्रखिताभ्याम्
त्रखितैः
ચતુર્થી
त्रखिताय
त्रखिताभ्याम्
त्रखितेभ्यः
પંચમી
त्रखितात् / त्रखिताद्
त्रखिताभ्याम्
त्रखितेभ्यः
ષષ્ઠી
त्रखितस्य
त्रखितयोः
त्रखितानाम्
સપ્તમી
त्रखिते
त्रखितयोः
त्रखितेषु


અન્ય