त्रंसितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
त्रंसितव्यः
त्रंसितव्यौ
त्रंसितव्याः
സംബോധന
त्रंसितव्य
त्रंसितव्यौ
त्रंसितव्याः
ദ്വിതീയാ
त्रंसितव्यम्
त्रंसितव्यौ
त्रंसितव्यान्
തൃതീയാ
त्रंसितव्येन
त्रंसितव्याभ्याम्
त्रंसितव्यैः
ചതുർഥീ
त्रंसितव्याय
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
പഞ്ചമീ
त्रंसितव्यात् / त्रंसितव्याद्
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
ഷഷ്ഠീ
त्रंसितव्यस्य
त्रंसितव्ययोः
त्रंसितव्यानाम्
സപ്തമീ
त्रंसितव्ये
त्रंसितव्ययोः
त्रंसितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
त्रंसितव्यः
त्रंसितव्यौ
त्रंसितव्याः
സംബോധന
त्रंसितव्य
त्रंसितव्यौ
त्रंसितव्याः
ദ്വിതീയാ
त्रंसितव्यम्
त्रंसितव्यौ
त्रंसितव्यान्
തൃതീയാ
त्रंसितव्येन
त्रंसितव्याभ्याम्
त्रंसितव्यैः
ചതുർഥീ
त्रंसितव्याय
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
പഞ്ചമീ
त्रंसितव्यात् / त्रंसितव्याद्
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
ഷഷ്ഠീ
त्रंसितव्यस्य
त्रंसितव्ययोः
त्रंसितव्यानाम्
സപ്തമീ
त्रंसितव्ये
त्रंसितव्ययोः
त्रंसितव्येषु


മറ്റുള്ളവ