त्रंसितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
त्रंसितव्यः
त्रंसितव्यौ
त्रंसितव्याः
સંબોધન
त्रंसितव्य
त्रंसितव्यौ
त्रंसितव्याः
દ્વિતીયા
त्रंसितव्यम्
त्रंसितव्यौ
त्रंसितव्यान्
તૃતીયા
त्रंसितव्येन
त्रंसितव्याभ्याम्
त्रंसितव्यैः
ચતુર્થી
त्रंसितव्याय
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
પંચમી
त्रंसितव्यात् / त्रंसितव्याद्
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
ષષ્ઠી
त्रंसितव्यस्य
त्रंसितव्ययोः
त्रंसितव्यानाम्
સપ્તમી
त्रंसितव्ये
त्रंसितव्ययोः
त्रंसितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
त्रंसितव्यः
त्रंसितव्यौ
त्रंसितव्याः
સંબોધન
त्रंसितव्य
त्रंसितव्यौ
त्रंसितव्याः
દ્વિતીયા
त्रंसितव्यम्
त्रंसितव्यौ
त्रंसितव्यान्
તૃતીયા
त्रंसितव्येन
त्रंसितव्याभ्याम्
त्रंसितव्यैः
ચતુર્થી
त्रंसितव्याय
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
પંચમી
त्रंसितव्यात् / त्रंसितव्याद्
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
ષષ્ઠી
त्रंसितव्यस्य
त्रंसितव्ययोः
त्रंसितव्यानाम्
સપ્તમી
त्रंसितव्ये
त्रंसितव्ययोः
त्रंसितव्येषु


અન્ય