त्रंसितव्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
त्रंसितव्यः
त्रंसितव्यौ
त्रंसितव्याः
সম্বোধন
त्रंसितव्य
त्रंसितव्यौ
त्रंसितव्याः
দ্বিতীয়া
त्रंसितव्यम्
त्रंसितव्यौ
त्रंसितव्यान्
তৃতীয়া
त्रंसितव्येन
त्रंसितव्याभ्याम्
त्रंसितव्यैः
চতুৰ্থী
त्रंसितव्याय
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
পঞ্চমী
त्रंसितव्यात् / त्रंसितव्याद्
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
ষষ্ঠী
त्रंसितव्यस्य
त्रंसितव्ययोः
त्रंसितव्यानाम्
সপ্তমী
त्रंसितव्ये
त्रंसितव्ययोः
त्रंसितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
त्रंसितव्यः
त्रंसितव्यौ
त्रंसितव्याः
সম্বোধন
त्रंसितव्य
त्रंसितव्यौ
त्रंसितव्याः
দ্বিতীয়া
त्रंसितव्यम्
त्रंसितव्यौ
त्रंसितव्यान्
তৃতীয়া
त्रंसितव्येन
त्रंसितव्याभ्याम्
त्रंसितव्यैः
চতুৰ্থী
त्रंसितव्याय
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
পঞ্চমী
त्रंसितव्यात् / त्रंसितव्याद्
त्रंसितव्याभ्याम्
त्रंसितव्येभ्यः
ষষ্ঠী
त्रंसितव्यस्य
त्रंसितव्ययोः
त्रंसितव्यानाम्
সপ্তমী
त्रंसितव्ये
त्रंसितव्ययोः
त्रंसितव्येषु


অন্য