त्यक्तव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
त्यक्तव्यः
त्यक्तव्यौ
त्यक्तव्याः
സംബോധന
त्यक्तव्य
त्यक्तव्यौ
त्यक्तव्याः
ദ്വിതീയാ
त्यक्तव्यम्
त्यक्तव्यौ
त्यक्तव्यान्
തൃതീയാ
त्यक्तव्येन
त्यक्तव्याभ्याम्
त्यक्तव्यैः
ചതുർഥീ
त्यक्तव्याय
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
പഞ്ചമീ
त्यक्तव्यात् / त्यक्तव्याद्
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
ഷഷ്ഠീ
त्यक्तव्यस्य
त्यक्तव्ययोः
त्यक्तव्यानाम्
സപ്തമീ
त्यक्तव्ये
त्यक्तव्ययोः
त्यक्तव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
त्यक्तव्यः
त्यक्तव्यौ
त्यक्तव्याः
സംബോധന
त्यक्तव्य
त्यक्तव्यौ
त्यक्तव्याः
ദ്വിതീയാ
त्यक्तव्यम्
त्यक्तव्यौ
त्यक्तव्यान्
തൃതീയാ
त्यक्तव्येन
त्यक्तव्याभ्याम्
त्यक्तव्यैः
ചതുർഥീ
त्यक्तव्याय
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
പഞ്ചമീ
त्यक्तव्यात् / त्यक्तव्याद्
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
ഷഷ്ഠീ
त्यक्तव्यस्य
त्यक्तव्ययोः
त्यक्तव्यानाम्
സപ്തമീ
त्यक्तव्ये
त्यक्तव्ययोः
त्यक्तव्येषु


മറ്റുള്ളവ