त्यक्तव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
त्यक्तव्यः
त्यक्तव्यौ
त्यक्तव्याः
સંબોધન
त्यक्तव्य
त्यक्तव्यौ
त्यक्तव्याः
દ્વિતીયા
त्यक्तव्यम्
त्यक्तव्यौ
त्यक्तव्यान्
તૃતીયા
त्यक्तव्येन
त्यक्तव्याभ्याम्
त्यक्तव्यैः
ચતુર્થી
त्यक्तव्याय
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
પંચમી
त्यक्तव्यात् / त्यक्तव्याद्
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
ષષ્ઠી
त्यक्तव्यस्य
त्यक्तव्ययोः
त्यक्तव्यानाम्
સપ્તમી
त्यक्तव्ये
त्यक्तव्ययोः
त्यक्तव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
त्यक्तव्यः
त्यक्तव्यौ
त्यक्तव्याः
સંબોધન
त्यक्तव्य
त्यक्तव्यौ
त्यक्तव्याः
દ્વિતીયા
त्यक्तव्यम्
त्यक्तव्यौ
त्यक्तव्यान्
તૃતીયા
त्यक्तव्येन
त्यक्तव्याभ्याम्
त्यक्तव्यैः
ચતુર્થી
त्यक्तव्याय
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
પંચમી
त्यक्तव्यात् / त्यक्तव्याद्
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
ષષ્ઠી
त्यक्तव्यस्य
त्यक्तव्ययोः
त्यक्तव्यानाम्
સપ્તમી
त्यक्तव्ये
त्यक्तव्ययोः
त्यक्तव्येषु


અન્ય