तोसितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
तोसितव्यः
तोसितव्यौ
तोसितव्याः
സംബോധന
तोसितव्य
तोसितव्यौ
तोसितव्याः
ദ്വിതീയാ
तोसितव्यम्
तोसितव्यौ
तोसितव्यान्
തൃതീയാ
तोसितव्येन
तोसितव्याभ्याम्
तोसितव्यैः
ചതുർഥീ
तोसितव्याय
तोसितव्याभ्याम्
तोसितव्येभ्यः
പഞ്ചമീ
तोसितव्यात् / तोसितव्याद्
तोसितव्याभ्याम्
तोसितव्येभ्यः
ഷഷ്ഠീ
तोसितव्यस्य
तोसितव्ययोः
तोसितव्यानाम्
സപ്തമീ
तोसितव्ये
तोसितव्ययोः
तोसितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
तोसितव्यः
तोसितव्यौ
तोसितव्याः
സംബോധന
तोसितव्य
तोसितव्यौ
तोसितव्याः
ദ്വിതീയാ
तोसितव्यम्
तोसितव्यौ
तोसितव्यान्
തൃതീയാ
तोसितव्येन
तोसितव्याभ्याम्
तोसितव्यैः
ചതുർഥീ
तोसितव्याय
तोसितव्याभ्याम्
तोसितव्येभ्यः
പഞ്ചമീ
तोसितव्यात् / तोसितव्याद्
तोसितव्याभ्याम्
तोसितव्येभ्यः
ഷഷ്ഠീ
तोसितव्यस्य
तोसितव्ययोः
तोसितव्यानाम्
സപ്തമീ
तोसितव्ये
तोसितव्ययोः
तोसितव्येषु


മറ്റുള്ളവ