तोसितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तोसितव्यः
तोसितव्यौ
तोसितव्याः
સંબોધન
तोसितव्य
तोसितव्यौ
तोसितव्याः
દ્વિતીયા
तोसितव्यम्
तोसितव्यौ
तोसितव्यान्
તૃતીયા
तोसितव्येन
तोसितव्याभ्याम्
तोसितव्यैः
ચતુર્થી
तोसितव्याय
तोसितव्याभ्याम्
तोसितव्येभ्यः
પંચમી
तोसितव्यात् / तोसितव्याद्
तोसितव्याभ्याम्
तोसितव्येभ्यः
ષષ્ઠી
तोसितव्यस्य
तोसितव्ययोः
तोसितव्यानाम्
સપ્તમી
तोसितव्ये
तोसितव्ययोः
तोसितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तोसितव्यः
तोसितव्यौ
तोसितव्याः
સંબોધન
तोसितव्य
तोसितव्यौ
तोसितव्याः
દ્વિતીયા
तोसितव्यम्
तोसितव्यौ
तोसितव्यान्
તૃતીયા
तोसितव्येन
तोसितव्याभ्याम्
तोसितव्यैः
ચતુર્થી
तोसितव्याय
तोसितव्याभ्याम्
तोसितव्येभ्यः
પંચમી
तोसितव्यात् / तोसितव्याद्
तोसितव्याभ्याम्
तोसितव्येभ्यः
ષષ્ઠી
तोसितव्यस्य
तोसितव्ययोः
तोसितव्यानाम्
સપ્તમી
तोसितव्ये
तोसितव्ययोः
तोसितव्येषु


અન્ય