तोलयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तोलयितव्यः
तोलयितव्यौ
तोलयितव्याः
સંબોધન
तोलयितव्य
तोलयितव्यौ
तोलयितव्याः
દ્વિતીયા
तोलयितव्यम्
तोलयितव्यौ
तोलयितव्यान्
તૃતીયા
तोलयितव्येन
तोलयितव्याभ्याम्
तोलयितव्यैः
ચતુર્થી
तोलयितव्याय
तोलयितव्याभ्याम्
तोलयितव्येभ्यः
પંચમી
तोलयितव्यात् / तोलयितव्याद्
तोलयितव्याभ्याम्
तोलयितव्येभ्यः
ષષ્ઠી
तोलयितव्यस्य
तोलयितव्ययोः
तोलयितव्यानाम्
સપ્તમી
तोलयितव्ये
तोलयितव्ययोः
तोलयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तोलयितव्यः
तोलयितव्यौ
तोलयितव्याः
સંબોધન
तोलयितव्य
तोलयितव्यौ
तोलयितव्याः
દ્વિતીયા
तोलयितव्यम्
तोलयितव्यौ
तोलयितव्यान्
તૃતીયા
तोलयितव्येन
तोलयितव्याभ्याम्
तोलयितव्यैः
ચતુર્થી
तोलयितव्याय
तोलयितव्याभ्याम्
तोलयितव्येभ्यः
પંચમી
तोलयितव्यात् / तोलयितव्याद्
तोलयितव्याभ्याम्
तोलयितव्येभ्यः
ષષ્ઠી
तोलयितव्यस्य
तोलयितव्ययोः
तोलयितव्यानाम्
સપ્તમી
तोलयितव्ये
तोलयितव्ययोः
तोलयितव्येषु


અન્ય