तोत्तव्या ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
तोत्तव्या
तोत्तव्ये
तोत्तव्याः
സംബോധന
तोत्तव्ये
तोत्तव्ये
तोत्तव्याः
ദ്വിതീയാ
तोत्तव्याम्
तोत्तव्ये
तोत्तव्याः
തൃതീയാ
तोत्तव्यया
तोत्तव्याभ्याम्
तोत्तव्याभिः
ചതുർഥീ
तोत्तव्यायै
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
പഞ്ചമീ
तोत्तव्यायाः
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
ഷഷ്ഠീ
तोत्तव्यायाः
तोत्तव्ययोः
तोत्तव्यानाम्
സപ്തമീ
तोत्तव्यायाम्
तोत्तव्ययोः
तोत्तव्यासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
तोत्तव्या
तोत्तव्ये
तोत्तव्याः
സംബോധന
तोत्तव्ये
तोत्तव्ये
तोत्तव्याः
ദ്വിതീയാ
तोत्तव्याम्
तोत्तव्ये
तोत्तव्याः
തൃതീയാ
तोत्तव्यया
तोत्तव्याभ्याम्
तोत्तव्याभिः
ചതുർഥീ
तोत्तव्यायै
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
പഞ്ചമീ
तोत्तव्यायाः
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
ഷഷ്ഠീ
तोत्तव्यायाः
तोत्तव्ययोः
तोत्तव्यानाम्
സപ്തമീ
तोत्तव्यायाम्
तोत्तव्ययोः
तोत्तव्यासु


മറ്റുള്ളവ