तोत्तव्या શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तोत्तव्या
तोत्तव्ये
तोत्तव्याः
સંબોધન
तोत्तव्ये
तोत्तव्ये
तोत्तव्याः
દ્વિતીયા
तोत्तव्याम्
तोत्तव्ये
तोत्तव्याः
તૃતીયા
तोत्तव्यया
तोत्तव्याभ्याम्
तोत्तव्याभिः
ચતુર્થી
तोत्तव्यायै
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
પંચમી
तोत्तव्यायाः
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
ષષ્ઠી
तोत्तव्यायाः
तोत्तव्ययोः
तोत्तव्यानाम्
સપ્તમી
तोत्तव्यायाम्
तोत्तव्ययोः
तोत्तव्यासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तोत्तव्या
तोत्तव्ये
तोत्तव्याः
સંબોધન
तोत्तव्ये
तोत्तव्ये
तोत्तव्याः
દ્વિતીયા
तोत्तव्याम्
तोत्तव्ये
तोत्तव्याः
તૃતીયા
तोत्तव्यया
तोत्तव्याभ्याम्
तोत्तव्याभिः
ચતુર્થી
तोत्तव्यायै
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
પંચમી
तोत्तव्यायाः
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
ષષ્ઠી
तोत्तव्यायाः
तोत्तव्ययोः
तोत्तव्यानाम्
સપ્તમી
तोत्तव्यायाम्
तोत्तव्ययोः
तोत्तव्यासु


અન્ય