तोडितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
तोडितव्यः
तोडितव्यौ
तोडितव्याः
സംബോധന
तोडितव्य
तोडितव्यौ
तोडितव्याः
ദ്വിതീയാ
तोडितव्यम्
तोडितव्यौ
तोडितव्यान्
തൃതീയാ
तोडितव्येन
तोडितव्याभ्याम्
तोडितव्यैः
ചതുർഥീ
तोडितव्याय
तोडितव्याभ्याम्
तोडितव्येभ्यः
പഞ്ചമീ
तोडितव्यात् / तोडितव्याद्
तोडितव्याभ्याम्
तोडितव्येभ्यः
ഷഷ്ഠീ
तोडितव्यस्य
तोडितव्ययोः
तोडितव्यानाम्
സപ്തമീ
तोडितव्ये
तोडितव्ययोः
तोडितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
तोडितव्यः
तोडितव्यौ
तोडितव्याः
സംബോധന
तोडितव्य
तोडितव्यौ
तोडितव्याः
ദ്വിതീയാ
तोडितव्यम्
तोडितव्यौ
तोडितव्यान्
തൃതീയാ
तोडितव्येन
तोडितव्याभ्याम्
तोडितव्यैः
ചതുർഥീ
तोडितव्याय
तोडितव्याभ्याम्
तोडितव्येभ्यः
പഞ്ചമീ
तोडितव्यात् / तोडितव्याद्
तोडितव्याभ्याम्
तोडितव्येभ्यः
ഷഷ്ഠീ
तोडितव्यस्य
तोडितव्ययोः
तोडितव्यानाम्
സപ്തമീ
तोडितव्ये
तोडितव्ययोः
तोडितव्येषु


മറ്റുള്ളവ