तोडितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तोडितव्यः
तोडितव्यौ
तोडितव्याः
સંબોધન
तोडितव्य
तोडितव्यौ
तोडितव्याः
દ્વિતીયા
तोडितव्यम्
तोडितव्यौ
तोडितव्यान्
તૃતીયા
तोडितव्येन
तोडितव्याभ्याम्
तोडितव्यैः
ચતુર્થી
तोडितव्याय
तोडितव्याभ्याम्
तोडितव्येभ्यः
પંચમી
तोडितव्यात् / तोडितव्याद्
तोडितव्याभ्याम्
तोडितव्येभ्यः
ષષ્ઠી
तोडितव्यस्य
तोडितव्ययोः
तोडितव्यानाम्
સપ્તમી
तोडितव्ये
तोडितव्ययोः
तोडितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तोडितव्यः
तोडितव्यौ
तोडितव्याः
સંબોધન
तोडितव्य
तोडितव्यौ
तोडितव्याः
દ્વિતીયા
तोडितव्यम्
तोडितव्यौ
तोडितव्यान्
તૃતીયા
तोडितव्येन
तोडितव्याभ्याम्
तोडितव्यैः
ચતુર્થી
तोडितव्याय
तोडितव्याभ्याम्
तोडितव्येभ्यः
પંચમી
तोडितव्यात् / तोडितव्याद्
तोडितव्याभ्याम्
तोडितव्येभ्यः
ષષ્ઠી
तोडितव्यस्य
तोडितव्ययोः
तोडितव्यानाम्
સપ્તમી
तोडितव्ये
तोडितव्ययोः
तोडितव्येषु


અન્ય