तैर्थ्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
तैर्थ्यः
तैर्थ्यौ
तैर्थ्याः
সম্বোধন
तैर्थ्य
तैर्थ्यौ
तैर्थ्याः
দ্বিতীয়া
तैर्थ्यम्
तैर्थ्यौ
तैर्थ्यान्
তৃতীয়া
तैर्थ्येन
तैर्थ्याभ्याम्
तैर्थ्यैः
চতুৰ্থী
तैर्थ्याय
तैर्थ्याभ्याम्
तैर्थ्येभ्यः
পঞ্চমী
तैर्थ्यात् / तैर्थ्याद्
तैर्थ्याभ्याम्
तैर्थ्येभ्यः
ষষ্ঠী
तैर्थ्यस्य
तैर्थ्ययोः
तैर्थ्यानाम्
সপ্তমী
तैर्थ्ये
तैर्थ्ययोः
तैर्थ्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
तैर्थ्यः
तैर्थ्यौ
तैर्थ्याः
সম্বোধন
तैर्थ्य
तैर्थ्यौ
तैर्थ्याः
দ্বিতীয়া
तैर्थ्यम्
तैर्थ्यौ
तैर्थ्यान्
তৃতীয়া
तैर्थ्येन
तैर्थ्याभ्याम्
तैर्थ्यैः
চতুৰ্থী
तैर्थ्याय
तैर्थ्याभ्याम्
तैर्थ्येभ्यः
পঞ্চমী
तैर्थ्यात् / तैर्थ्याद्
तैर्थ्याभ्याम्
तैर्थ्येभ्यः
ষষ্ঠী
तैर्थ्यस्य
तैर्थ्ययोः
तैर्थ्यानाम्
সপ্তমী
तैर्थ्ये
तैर्थ्ययोः
तैर्थ्येषु