तेवित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तेवितः
तेवितौ
तेविताः
સંબોધન
तेवित
तेवितौ
तेविताः
દ્વિતીયા
तेवितम्
तेवितौ
तेवितान्
તૃતીયા
तेवितेन
तेविताभ्याम्
तेवितैः
ચતુર્થી
तेविताय
तेविताभ्याम्
तेवितेभ्यः
પંચમી
तेवितात् / तेविताद्
तेविताभ्याम्
तेवितेभ्यः
ષષ્ઠી
तेवितस्य
तेवितयोः
तेवितानाम्
સપ્તમી
तेविते
तेवितयोः
तेवितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तेवितः
तेवितौ
तेविताः
સંબોધન
तेवित
तेवितौ
तेविताः
દ્વિતીયા
तेवितम्
तेवितौ
तेवितान्
તૃતીયા
तेवितेन
तेविताभ्याम्
तेवितैः
ચતુર્થી
तेविताय
तेविताभ्याम्
तेवितेभ्यः
પંચમી
तेवितात् / तेविताद्
तेविताभ्याम्
तेवितेभ्यः
ષષ્ઠી
तेवितस्य
तेवितयोः
तेवितानाम्
સપ્તમી
तेविते
तेवितयोः
तेवितेषु


અન્ય