तेवमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
तेवमानः
तेवमानौ
तेवमानाः
സംബോധന
तेवमान
तेवमानौ
तेवमानाः
ദ്വിതീയാ
तेवमानम्
तेवमानौ
तेवमानान्
തൃതീയാ
तेवमानेन
तेवमानाभ्याम्
तेवमानैः
ചതുർഥീ
तेवमानाय
तेवमानाभ्याम्
तेवमानेभ्यः
പഞ്ചമീ
तेवमानात् / तेवमानाद्
तेवमानाभ्याम्
तेवमानेभ्यः
ഷഷ്ഠീ
तेवमानस्य
तेवमानयोः
तेवमानानाम्
സപ്തമീ
तेवमाने
तेवमानयोः
तेवमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
तेवमानः
तेवमानौ
तेवमानाः
സംബോധന
तेवमान
तेवमानौ
तेवमानाः
ദ്വിതീയാ
तेवमानम्
तेवमानौ
तेवमानान्
തൃതീയാ
तेवमानेन
तेवमानाभ्याम्
तेवमानैः
ചതുർഥീ
तेवमानाय
तेवमानाभ्याम्
तेवमानेभ्यः
പഞ്ചമീ
तेवमानात् / तेवमानाद्
तेवमानाभ्याम्
तेवमानेभ्यः
ഷഷ്ഠീ
तेवमानस्य
तेवमानयोः
तेवमानानाम्
സപ്തമീ
तेवमाने
तेवमानयोः
तेवमानेषु


മറ്റുള്ളവ