तेवमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तेवमानः
तेवमानौ
तेवमानाः
સંબોધન
तेवमान
तेवमानौ
तेवमानाः
દ્વિતીયા
तेवमानम्
तेवमानौ
तेवमानान्
તૃતીયા
तेवमानेन
तेवमानाभ्याम्
तेवमानैः
ચતુર્થી
तेवमानाय
तेवमानाभ्याम्
तेवमानेभ्यः
પંચમી
तेवमानात् / तेवमानाद्
तेवमानाभ्याम्
तेवमानेभ्यः
ષષ્ઠી
तेवमानस्य
तेवमानयोः
तेवमानानाम्
સપ્તમી
तेवमाने
तेवमानयोः
तेवमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तेवमानः
तेवमानौ
तेवमानाः
સંબોધન
तेवमान
तेवमानौ
तेवमानाः
દ્વિતીયા
तेवमानम्
तेवमानौ
तेवमानान्
તૃતીયા
तेवमानेन
तेवमानाभ्याम्
तेवमानैः
ચતુર્થી
तेवमानाय
तेवमानाभ्याम्
तेवमानेभ्यः
પંચમી
तेवमानात् / तेवमानाद्
तेवमानाभ्याम्
तेवमानेभ्यः
ષષ્ઠી
तेवमानस्य
तेवमानयोः
तेवमानानाम्
સપ્તમી
तेवमाने
तेवमानयोः
तेवमानेषु


અન્ય