तेजयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
तेजयितव्यः
तेजयितव्यौ
तेजयितव्याः
സംബോധന
तेजयितव्य
तेजयितव्यौ
तेजयितव्याः
ദ്വിതീയാ
तेजयितव्यम्
तेजयितव्यौ
तेजयितव्यान्
തൃതീയാ
तेजयितव्येन
तेजयितव्याभ्याम्
तेजयितव्यैः
ചതുർഥീ
तेजयितव्याय
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
പഞ്ചമീ
तेजयितव्यात् / तेजयितव्याद्
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
ഷഷ്ഠീ
तेजयितव्यस्य
तेजयितव्ययोः
तेजयितव्यानाम्
സപ്തമീ
तेजयितव्ये
तेजयितव्ययोः
तेजयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
तेजयितव्यः
तेजयितव्यौ
तेजयितव्याः
സംബോധന
तेजयितव्य
तेजयितव्यौ
तेजयितव्याः
ദ്വിതീയാ
तेजयितव्यम्
तेजयितव्यौ
तेजयितव्यान्
തൃതീയാ
तेजयितव्येन
तेजयितव्याभ्याम्
तेजयितव्यैः
ചതുർഥീ
तेजयितव्याय
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
പഞ്ചമീ
तेजयितव्यात् / तेजयितव्याद्
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
ഷഷ്ഠീ
तेजयितव्यस्य
तेजयितव्ययोः
तेजयितव्यानाम्
സപ്തമീ
तेजयितव्ये
तेजयितव्ययोः
तेजयितव्येषु


മറ്റുള്ളവ