तेजयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तेजयितव्यः
तेजयितव्यौ
तेजयितव्याः
સંબોધન
तेजयितव्य
तेजयितव्यौ
तेजयितव्याः
દ્વિતીયા
तेजयितव्यम्
तेजयितव्यौ
तेजयितव्यान्
તૃતીયા
तेजयितव्येन
तेजयितव्याभ्याम्
तेजयितव्यैः
ચતુર્થી
तेजयितव्याय
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
પંચમી
तेजयितव्यात् / तेजयितव्याद्
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
ષષ્ઠી
तेजयितव्यस्य
तेजयितव्ययोः
तेजयितव्यानाम्
સપ્તમી
तेजयितव्ये
तेजयितव्ययोः
तेजयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तेजयितव्यः
तेजयितव्यौ
तेजयितव्याः
સંબોધન
तेजयितव्य
तेजयितव्यौ
तेजयितव्याः
દ્વિતીયા
तेजयितव्यम्
तेजयितव्यौ
तेजयितव्यान्
તૃતીયા
तेजयितव्येन
तेजयितव्याभ्याम्
तेजयितव्यैः
ચતુર્થી
तेजयितव्याय
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
પંચમી
तेजयितव्यात् / तेजयितव्याद्
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
ષષ્ઠી
तेजयितव्यस्य
तेजयितव्ययोः
तेजयितव्यानाम्
સપ્તમી
तेजयितव्ये
तेजयितव्ययोः
तेजयितव्येषु


અન્ય