तेज શબ્દ રૂપ
(નપુંસક લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तेजम्
तेजे
तेजानि
સંબોધન
तेज
तेजे
तेजानि
દ્વિતીયા
तेजम्
तेजे
तेजानि
તૃતીયા
तेजेन
तेजाभ्याम्
तेजैः
ચતુર્થી
तेजाय
तेजाभ्याम्
तेजेभ्यः
પંચમી
तेजात् / तेजाद्
तेजाभ्याम्
तेजेभ्यः
ષષ્ઠી
तेजस्य
तेजयोः
तेजानाम्
સપ્તમી
तेजे
तेजयोः
तेजेषु
એક.
દ્વિ
બહુ.
પ્રથમા
तेजम्
तेजे
तेजानि
સંબોધન
तेज
तेजे
तेजानि
દ્વિતીયા
तेजम्
तेजे
तेजानि
તૃતીયા
तेजेन
तेजाभ्याम्
तेजैः
ચતુર્થી
तेजाय
तेजाभ्याम्
तेजेभ्यः
પંચમી
तेजात् / तेजाद्
तेजाभ्याम्
तेजेभ्यः
ષષ્ઠી
तेजस्य
तेजयोः
तेजानाम्
સપ્તમી
तेजे
तेजयोः
तेजेषु
અન્ય