तृहित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
तृहितः
तृहितौ
तृहिताः
സംബോധന
तृहित
तृहितौ
तृहिताः
ദ്വിതീയാ
तृहितम्
तृहितौ
तृहितान्
തൃതീയാ
तृहितेन
तृहिताभ्याम्
तृहितैः
ചതുർഥീ
तृहिताय
तृहिताभ्याम्
तृहितेभ्यः
പഞ്ചമീ
तृहितात् / तृहिताद्
तृहिताभ्याम्
तृहितेभ्यः
ഷഷ്ഠീ
तृहितस्य
तृहितयोः
तृहितानाम्
സപ്തമീ
तृहिते
तृहितयोः
तृहितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
तृहितः
तृहितौ
तृहिताः
സംബോധന
तृहित
तृहितौ
तृहिताः
ദ്വിതീയാ
तृहितम्
तृहितौ
तृहितान्
തൃതീയാ
तृहितेन
तृहिताभ्याम्
तृहितैः
ചതുർഥീ
तृहिताय
तृहिताभ्याम्
तृहितेभ्यः
പഞ്ചമീ
तृहितात् / तृहिताद्
तृहिताभ्याम्
तृहितेभ्यः
ഷഷ്ഠീ
तृहितस्य
तृहितयोः
तृहितानाम्
സപ്തമീ
तृहिते
तृहितयोः
तृहितेषु


മറ്റുള്ളവ