तृहित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तृहितः
तृहितौ
तृहिताः
સંબોધન
तृहित
तृहितौ
तृहिताः
દ્વિતીયા
तृहितम्
तृहितौ
तृहितान्
તૃતીયા
तृहितेन
तृहिताभ्याम्
तृहितैः
ચતુર્થી
तृहिताय
तृहिताभ्याम्
तृहितेभ्यः
પંચમી
तृहितात् / तृहिताद्
तृहिताभ्याम्
तृहितेभ्यः
ષષ્ઠી
तृहितस्य
तृहितयोः
तृहितानाम्
સપ્તમી
तृहिते
तृहितयोः
तृहितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तृहितः
तृहितौ
तृहिताः
સંબોધન
तृहित
तृहितौ
तृहिताः
દ્વિતીયા
तृहितम्
तृहितौ
तृहितान्
તૃતીયા
तृहितेन
तृहिताभ्याम्
तृहितैः
ચતુર્થી
तृहिताय
तृहिताभ्याम्
तृहितेभ्यः
પંચમી
तृहितात् / तृहिताद्
तृहिताभ्याम्
तृहितेभ्यः
ષષ્ઠી
तृहितस्य
तृहितयोः
तृहितानाम्
સપ્તમી
तृहिते
तृहितयोः
तृहितेषु


અન્ય