तृहित শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
तृहितः
तृहितौ
तृहिताः
সম্বোধন
तृहित
तृहितौ
तृहिताः
দ্বিতীয়া
तृहितम्
तृहितौ
तृहितान्
তৃতীয়া
तृहितेन
तृहिताभ्याम्
तृहितैः
চতুৰ্থী
तृहिताय
तृहिताभ्याम्
तृहितेभ्यः
পঞ্চমী
तृहितात् / तृहिताद्
तृहिताभ्याम्
तृहितेभ्यः
ষষ্ঠী
तृहितस्य
तृहितयोः
तृहितानाम्
সপ্তমী
तृहिते
तृहितयोः
तृहितेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
तृहितः
तृहितौ
तृहिताः
সম্বোধন
तृहित
तृहितौ
तृहिताः
দ্বিতীয়া
तृहितम्
तृहितौ
तृहितान्
তৃতীয়া
तृहितेन
तृहिताभ्याम्
तृहितैः
চতুৰ্থী
तृहिताय
तृहिताभ्याम्
तृहितेभ्यः
পঞ্চমী
तृहितात् / तृहिताद्
तृहिताभ्याम्
तृहितेभ्यः
ষষ্ঠী
तृहितस्य
तृहितयोः
तृहितानाम्
সপ্তমী
तृहिते
तृहितयोः
तृहितेषु


অন্য