तृषित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
तृषितः
तृषितौ
तृषिताः
സംബോധന
तृषित
तृषितौ
तृषिताः
ദ്വിതീയാ
तृषितम्
तृषितौ
तृषितान्
തൃതീയാ
तृषितेन
तृषिताभ्याम्
तृषितैः
ചതുർഥീ
तृषिताय
तृषिताभ्याम्
तृषितेभ्यः
പഞ്ചമീ
तृषितात् / तृषिताद्
तृषिताभ्याम्
तृषितेभ्यः
ഷഷ്ഠീ
तृषितस्य
तृषितयोः
तृषितानाम्
സപ്തമീ
तृषिते
तृषितयोः
तृषितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
तृषितः
तृषितौ
तृषिताः
സംബോധന
तृषित
तृषितौ
तृषिताः
ദ്വിതീയാ
तृषितम्
तृषितौ
तृषितान्
തൃതീയാ
तृषितेन
तृषिताभ्याम्
तृषितैः
ചതുർഥീ
तृषिताय
तृषिताभ्याम्
तृषितेभ्यः
പഞ്ചമീ
तृषितात् / तृषिताद्
तृषिताभ्याम्
तृषितेभ्यः
ഷഷ്ഠീ
तृषितस्य
तृषितयोः
तृषितानाम्
സപ്തമീ
तृषिते
तृषितयोः
तृषितेषु


മറ്റുള്ളവ