तृषित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तृषितः
तृषितौ
तृषिताः
સંબોધન
तृषित
तृषितौ
तृषिताः
દ્વિતીયા
तृषितम्
तृषितौ
तृषितान्
તૃતીયા
तृषितेन
तृषिताभ्याम्
तृषितैः
ચતુર્થી
तृषिताय
तृषिताभ्याम्
तृषितेभ्यः
પંચમી
तृषितात् / तृषिताद्
तृषिताभ्याम्
तृषितेभ्यः
ષષ્ઠી
तृषितस्य
तृषितयोः
तृषितानाम्
સપ્તમી
तृषिते
तृषितयोः
तृषितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तृषितः
तृषितौ
तृषिताः
સંબોધન
तृषित
तृषितौ
तृषिताः
દ્વિતીયા
तृषितम्
तृषितौ
तृषितान्
તૃતીયા
तृषितेन
तृषिताभ्याम्
तृषितैः
ચતુર્થી
तृषिताय
तृषिताभ्याम्
तृषितेभ्यः
પંચમી
तृषितात् / तृषिताद्
तृषिताभ्याम्
तृषितेभ्यः
ષષ્ઠી
तृषितस्य
तृषितयोः
तृषितानाम्
સપ્તમી
तृषिते
तृषितयोः
तृषितेषु


અન્ય