तृषित শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
तृषितः
तृषितौ
तृषिताः
সম্বোধন
तृषित
तृषितौ
तृषिताः
দ্বিতীয়া
तृषितम्
तृषितौ
तृषितान्
তৃতীয়া
तृषितेन
तृषिताभ्याम्
तृषितैः
চতুৰ্থী
तृषिताय
तृषिताभ्याम्
तृषितेभ्यः
পঞ্চমী
तृषितात् / तृषिताद्
तृषिताभ्याम्
तृषितेभ्यः
ষষ্ঠী
तृषितस्य
तृषितयोः
तृषितानाम्
সপ্তমী
तृषिते
तृषितयोः
तृषितेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
तृषितः
तृषितौ
तृषिताः
সম্বোধন
तृषित
तृषितौ
तृषिताः
দ্বিতীয়া
तृषितम्
तृषितौ
तृषितान्
তৃতীয়া
तृषितेन
तृषिताभ्याम्
तृषितैः
চতুৰ্থী
तृषिताय
तृषिताभ्याम्
तृषितेभ्यः
পঞ্চমী
तृषितात् / तृषिताद्
तृषिताभ्याम्
तृषितेभ्यः
ষষ্ঠী
तृषितस्य
तृषितयोः
तृषितानाम्
সপ্তমী
तृषिते
तृषितयोः
तृषितेषु


অন্য