तृम्पक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
तृम्पकः
तृम्पकौ
तृम्पकाः
സംബോധന
तृम्पक
तृम्पकौ
तृम्पकाः
ദ്വിതീയാ
तृम्पकम्
तृम्पकौ
तृम्पकान्
തൃതീയാ
तृम्पकेण
तृम्पकाभ्याम्
तृम्पकैः
ചതുർഥീ
तृम्पकाय
तृम्पकाभ्याम्
तृम्पकेभ्यः
പഞ്ചമീ
तृम्पकात् / तृम्पकाद्
तृम्पकाभ्याम्
तृम्पकेभ्यः
ഷഷ്ഠീ
तृम्पकस्य
तृम्पकयोः
तृम्पकाणाम्
സപ്തമീ
तृम्पके
तृम्पकयोः
तृम्पकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
तृम्पकः
तृम्पकौ
तृम्पकाः
സംബോധന
तृम्पक
तृम्पकौ
तृम्पकाः
ദ്വിതീയാ
तृम्पकम्
तृम्पकौ
तृम्पकान्
തൃതീയാ
तृम्पकेण
तृम्पकाभ्याम्
तृम्पकैः
ചതുർഥീ
तृम्पकाय
तृम्पकाभ्याम्
तृम्पकेभ्यः
പഞ്ചമീ
तृम्पकात् / तृम्पकाद्
तृम्पकाभ्याम्
तृम्पकेभ्यः
ഷഷ്ഠീ
तृम्पकस्य
तृम्पकयोः
तृम्पकाणाम्
സപ്തമീ
तृम्पके
तृम्पकयोः
तृम्पकेषु


മറ്റുള്ളവ