तृम्पक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तृम्पकः
तृम्पकौ
तृम्पकाः
સંબોધન
तृम्पक
तृम्पकौ
तृम्पकाः
દ્વિતીયા
तृम्पकम्
तृम्पकौ
तृम्पकान्
તૃતીયા
तृम्पकेण
तृम्पकाभ्याम्
तृम्पकैः
ચતુર્થી
तृम्पकाय
तृम्पकाभ्याम्
तृम्पकेभ्यः
પંચમી
तृम्पकात् / तृम्पकाद्
तृम्पकाभ्याम्
तृम्पकेभ्यः
ષષ્ઠી
तृम्पकस्य
तृम्पकयोः
तृम्पकाणाम्
સપ્તમી
तृम्पके
तृम्पकयोः
तृम्पकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तृम्पकः
तृम्पकौ
तृम्पकाः
સંબોધન
तृम्पक
तृम्पकौ
तृम्पकाः
દ્વિતીયા
तृम्पकम्
तृम्पकौ
तृम्पकान्
તૃતીયા
तृम्पकेण
तृम्पकाभ्याम्
तृम्पकैः
ચતુર્થી
तृम्पकाय
तृम्पकाभ्याम्
तृम्पकेभ्यः
પંચમી
तृम्पकात् / तृम्पकाद्
तृम्पकाभ्याम्
तृम्पकेभ्यः
ષષ્ઠી
तृम्पकस्य
तृम्पकयोः
तृम्पकाणाम्
સપ્તમી
तृम्पके
तृम्पकयोः
तृम्पकेषु


અન્ય