तृम्पक শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
तृम्पकः
तृम्पकौ
तृम्पकाः
সম্বোধন
तृम्पक
तृम्पकौ
तृम्पकाः
দ্বিতীয়া
तृम्पकम्
तृम्पकौ
तृम्पकान्
তৃতীয়া
तृम्पकेण
तृम्पकाभ्याम्
तृम्पकैः
চতুৰ্থী
तृम्पकाय
तृम्पकाभ्याम्
तृम्पकेभ्यः
পঞ্চমী
तृम्पकात् / तृम्पकाद्
तृम्पकाभ्याम्
तृम्पकेभ्यः
ষষ্ঠী
तृम्पकस्य
तृम्पकयोः
तृम्पकाणाम्
সপ্তমী
तृम्पके
तृम्पकयोः
तृम्पकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
तृम्पकः
तृम्पकौ
तृम्पकाः
সম্বোধন
तृम्पक
तृम्पकौ
तृम्पकाः
দ্বিতীয়া
तृम्पकम्
तृम्पकौ
तृम्पकान्
তৃতীয়া
तृम्पकेण
तृम्पकाभ्याम्
तृम्पकैः
চতুৰ্থী
तृम्पकाय
तृम्पकाभ्याम्
तृम्पकेभ्यः
পঞ্চমী
तृम्पकात् / तृम्पकाद्
तृम्पकाभ्याम्
तृम्पकेभ्यः
ষষ্ঠী
तृम्पकस्य
तृम्पकयोः
तृम्पकाणाम्
সপ্তমী
तृम्पके
तृम्पकयोः
तृम्पकेषु


অন্য