तृणकीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
तृणकीयः
तृणकीयौ
तृणकीयाः
സംബോധന
तृणकीय
तृणकीयौ
तृणकीयाः
ദ്വിതീയാ
तृणकीयम्
तृणकीयौ
तृणकीयान्
തൃതീയാ
तृणकीयेन
तृणकीयाभ्याम्
तृणकीयैः
ചതുർഥീ
तृणकीयाय
तृणकीयाभ्याम्
तृणकीयेभ्यः
പഞ്ചമീ
तृणकीयात् / तृणकीयाद्
तृणकीयाभ्याम्
तृणकीयेभ्यः
ഷഷ്ഠീ
तृणकीयस्य
तृणकीययोः
तृणकीयानाम्
സപ്തമീ
तृणकीये
तृणकीययोः
तृणकीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
तृणकीयः
तृणकीयौ
तृणकीयाः
സംബോധന
तृणकीय
तृणकीयौ
तृणकीयाः
ദ്വിതീയാ
तृणकीयम्
तृणकीयौ
तृणकीयान्
തൃതീയാ
तृणकीयेन
तृणकीयाभ्याम्
तृणकीयैः
ചതുർഥീ
तृणकीयाय
तृणकीयाभ्याम्
तृणकीयेभ्यः
പഞ്ചമീ
तृणकीयात् / तृणकीयाद्
तृणकीयाभ्याम्
तृणकीयेभ्यः
ഷഷ്ഠീ
तृणकीयस्य
तृणकीययोः
तृणकीयानाम्
സപ്തമീ
तृणकीये
तृणकीययोः
तृणकीयेषु


മറ്റുള്ളവ