तृणकीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तृणकीयः
तृणकीयौ
तृणकीयाः
સંબોધન
तृणकीय
तृणकीयौ
तृणकीयाः
દ્વિતીયા
तृणकीयम्
तृणकीयौ
तृणकीयान्
તૃતીયા
तृणकीयेन
तृणकीयाभ्याम्
तृणकीयैः
ચતુર્થી
तृणकीयाय
तृणकीयाभ्याम्
तृणकीयेभ्यः
પંચમી
तृणकीयात् / तृणकीयाद्
तृणकीयाभ्याम्
तृणकीयेभ्यः
ષષ્ઠી
तृणकीयस्य
तृणकीययोः
तृणकीयानाम्
સપ્તમી
तृणकीये
तृणकीययोः
तृणकीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
तृणकीयः
तृणकीयौ
तृणकीयाः
સંબોધન
तृणकीय
तृणकीयौ
तृणकीयाः
દ્વિતીયા
तृणकीयम्
तृणकीयौ
तृणकीयान्
તૃતીયા
तृणकीयेन
तृणकीयाभ्याम्
तृणकीयैः
ચતુર્થી
तृणकीयाय
तृणकीयाभ्याम्
तृणकीयेभ्यः
પંચમી
तृणकीयात् / तृणकीयाद्
तृणकीयाभ्याम्
तृणकीयेभ्यः
ષષ્ઠી
तृणकीयस्य
तृणकीययोः
तृणकीयानाम्
સપ્તમી
तृणकीये
तृणकीययोः
तृणकीयेषु


અન્ય